| Singular | Dual | Plural |
Nominative |
कष्टकरी
kaṣṭakarī
|
कष्टकर्यौ
kaṣṭakaryau
|
कष्टकर्यः
kaṣṭakaryaḥ
|
Vocative |
कष्टकरि
kaṣṭakari
|
कष्टकर्यौ
kaṣṭakaryau
|
कष्टकर्यः
kaṣṭakaryaḥ
|
Accusative |
कष्टकरीम्
kaṣṭakarīm
|
कष्टकर्यौ
kaṣṭakaryau
|
कष्टकरीः
kaṣṭakarīḥ
|
Instrumental |
कष्टकर्या
kaṣṭakaryā
|
कष्टकरीभ्याम्
kaṣṭakarībhyām
|
कष्टकरीभिः
kaṣṭakarībhiḥ
|
Dative |
कष्टकर्यै
kaṣṭakaryai
|
कष्टकरीभ्याम्
kaṣṭakarībhyām
|
कष्टकरीभ्यः
kaṣṭakarībhyaḥ
|
Ablative |
कष्टकर्याः
kaṣṭakaryāḥ
|
कष्टकरीभ्याम्
kaṣṭakarībhyām
|
कष्टकरीभ्यः
kaṣṭakarībhyaḥ
|
Genitive |
कष्टकर्याः
kaṣṭakaryāḥ
|
कष्टकर्योः
kaṣṭakaryoḥ
|
कष्टकरीणाम्
kaṣṭakarīṇām
|
Locative |
कष्टकर्याम्
kaṣṭakaryām
|
कष्टकर्योः
kaṣṭakaryoḥ
|
कष्टकरीषु
kaṣṭakarīṣu
|