Sanskrit tools

Sanskrit declension


Declension of कष्टकारका kaṣṭakārakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टकारका kaṣṭakārakā
कष्टकारके kaṣṭakārake
कष्टकारकाः kaṣṭakārakāḥ
Vocative कष्टकारके kaṣṭakārake
कष्टकारके kaṣṭakārake
कष्टकारकाः kaṣṭakārakāḥ
Accusative कष्टकारकाम् kaṣṭakārakām
कष्टकारके kaṣṭakārake
कष्टकारकाः kaṣṭakārakāḥ
Instrumental कष्टकारकया kaṣṭakārakayā
कष्टकारकाभ्याम् kaṣṭakārakābhyām
कष्टकारकाभिः kaṣṭakārakābhiḥ
Dative कष्टकारकायै kaṣṭakārakāyai
कष्टकारकाभ्याम् kaṣṭakārakābhyām
कष्टकारकाभ्यः kaṣṭakārakābhyaḥ
Ablative कष्टकारकायाः kaṣṭakārakāyāḥ
कष्टकारकाभ्याम् kaṣṭakārakābhyām
कष्टकारकाभ्यः kaṣṭakārakābhyaḥ
Genitive कष्टकारकायाः kaṣṭakārakāyāḥ
कष्टकारकयोः kaṣṭakārakayoḥ
कष्टकारकाणाम् kaṣṭakārakāṇām
Locative कष्टकारकायाम् kaṣṭakārakāyām
कष्टकारकयोः kaṣṭakārakayoḥ
कष्टकारकासु kaṣṭakārakāsu