| Singular | Dual | Plural |
Nominative |
कष्टकारका
kaṣṭakārakā
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाः
kaṣṭakārakāḥ
|
Vocative |
कष्टकारके
kaṣṭakārake
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाः
kaṣṭakārakāḥ
|
Accusative |
कष्टकारकाम्
kaṣṭakārakām
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाः
kaṣṭakārakāḥ
|
Instrumental |
कष्टकारकया
kaṣṭakārakayā
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकाभिः
kaṣṭakārakābhiḥ
|
Dative |
कष्टकारकायै
kaṣṭakārakāyai
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकाभ्यः
kaṣṭakārakābhyaḥ
|
Ablative |
कष्टकारकायाः
kaṣṭakārakāyāḥ
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकाभ्यः
kaṣṭakārakābhyaḥ
|
Genitive |
कष्टकारकायाः
kaṣṭakārakāyāḥ
|
कष्टकारकयोः
kaṣṭakārakayoḥ
|
कष्टकारकाणाम्
kaṣṭakārakāṇām
|
Locative |
कष्टकारकायाम्
kaṣṭakārakāyām
|
कष्टकारकयोः
kaṣṭakārakayoḥ
|
कष्टकारकासु
kaṣṭakārakāsu
|