| Singular | Dual | Plural |
Nominativo |
कष्टकारका
kaṣṭakārakā
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाः
kaṣṭakārakāḥ
|
Vocativo |
कष्टकारके
kaṣṭakārake
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाः
kaṣṭakārakāḥ
|
Acusativo |
कष्टकारकाम्
kaṣṭakārakām
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाः
kaṣṭakārakāḥ
|
Instrumental |
कष्टकारकया
kaṣṭakārakayā
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकाभिः
kaṣṭakārakābhiḥ
|
Dativo |
कष्टकारकायै
kaṣṭakārakāyai
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकाभ्यः
kaṣṭakārakābhyaḥ
|
Ablativo |
कष्टकारकायाः
kaṣṭakārakāyāḥ
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकाभ्यः
kaṣṭakārakābhyaḥ
|
Genitivo |
कष्टकारकायाः
kaṣṭakārakāyāḥ
|
कष्टकारकयोः
kaṣṭakārakayoḥ
|
कष्टकारकाणाम्
kaṣṭakārakāṇām
|
Locativo |
कष्टकारकायाम्
kaṣṭakārakāyām
|
कष्टकारकयोः
kaṣṭakārakayoḥ
|
कष्टकारकासु
kaṣṭakārakāsu
|