Singular | Dual | Plural | |
Nominative |
कष्टतपाः
kaṣṭatapāḥ |
कष्टतपसौ
kaṣṭatapasau |
कष्टतपसः
kaṣṭatapasaḥ |
Vocative |
कष्टतपः
kaṣṭatapaḥ |
कष्टतपसौ
kaṣṭatapasau |
कष्टतपसः
kaṣṭatapasaḥ |
Accusative |
कष्टतपसम्
kaṣṭatapasam |
कष्टतपसौ
kaṣṭatapasau |
कष्टतपसः
kaṣṭatapasaḥ |
Instrumental |
कष्टतपसा
kaṣṭatapasā |
कष्टतपोभ्याम्
kaṣṭatapobhyām |
कष्टतपोभिः
kaṣṭatapobhiḥ |
Dative |
कष्टतपसे
kaṣṭatapase |
कष्टतपोभ्याम्
kaṣṭatapobhyām |
कष्टतपोभ्यः
kaṣṭatapobhyaḥ |
Ablative |
कष्टतपसः
kaṣṭatapasaḥ |
कष्टतपोभ्याम्
kaṣṭatapobhyām |
कष्टतपोभ्यः
kaṣṭatapobhyaḥ |
Genitive |
कष्टतपसः
kaṣṭatapasaḥ |
कष्टतपसोः
kaṣṭatapasoḥ |
कष्टतपसाम्
kaṣṭatapasām |
Locative |
कष्टतपसि
kaṣṭatapasi |
कष्टतपसोः
kaṣṭatapasoḥ |
कष्टतपःसु
kaṣṭatapaḥsu कष्टतपस्सु kaṣṭatapassu |