Sanskrit tools

Sanskrit declension


Declension of कष्टतपस् kaṣṭatapas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कष्टतपाः kaṣṭatapāḥ
कष्टतपसौ kaṣṭatapasau
कष्टतपसः kaṣṭatapasaḥ
Vocative कष्टतपः kaṣṭatapaḥ
कष्टतपसौ kaṣṭatapasau
कष्टतपसः kaṣṭatapasaḥ
Accusative कष्टतपसम् kaṣṭatapasam
कष्टतपसौ kaṣṭatapasau
कष्टतपसः kaṣṭatapasaḥ
Instrumental कष्टतपसा kaṣṭatapasā
कष्टतपोभ्याम् kaṣṭatapobhyām
कष्टतपोभिः kaṣṭatapobhiḥ
Dative कष्टतपसे kaṣṭatapase
कष्टतपोभ्याम् kaṣṭatapobhyām
कष्टतपोभ्यः kaṣṭatapobhyaḥ
Ablative कष्टतपसः kaṣṭatapasaḥ
कष्टतपोभ्याम् kaṣṭatapobhyām
कष्टतपोभ्यः kaṣṭatapobhyaḥ
Genitive कष्टतपसः kaṣṭatapasaḥ
कष्टतपसोः kaṣṭatapasoḥ
कष्टतपसाम् kaṣṭatapasām
Locative कष्टतपसि kaṣṭatapasi
कष्टतपसोः kaṣṭatapasoḥ
कष्टतपःसु kaṣṭatapaḥsu
कष्टतपस्सु kaṣṭatapassu