Singular | Dual | Plural | |
Nominativo |
कष्टतपाः
kaṣṭatapāḥ |
कष्टतपसौ
kaṣṭatapasau |
कष्टतपसः
kaṣṭatapasaḥ |
Vocativo |
कष्टतपः
kaṣṭatapaḥ |
कष्टतपसौ
kaṣṭatapasau |
कष्टतपसः
kaṣṭatapasaḥ |
Acusativo |
कष्टतपसम्
kaṣṭatapasam |
कष्टतपसौ
kaṣṭatapasau |
कष्टतपसः
kaṣṭatapasaḥ |
Instrumental |
कष्टतपसा
kaṣṭatapasā |
कष्टतपोभ्याम्
kaṣṭatapobhyām |
कष्टतपोभिः
kaṣṭatapobhiḥ |
Dativo |
कष्टतपसे
kaṣṭatapase |
कष्टतपोभ्याम्
kaṣṭatapobhyām |
कष्टतपोभ्यः
kaṣṭatapobhyaḥ |
Ablativo |
कष्टतपसः
kaṣṭatapasaḥ |
कष्टतपोभ्याम्
kaṣṭatapobhyām |
कष्टतपोभ्यः
kaṣṭatapobhyaḥ |
Genitivo |
कष्टतपसः
kaṣṭatapasaḥ |
कष्टतपसोः
kaṣṭatapasoḥ |
कष्टतपसाम्
kaṣṭatapasām |
Locativo |
कष्टतपसि
kaṣṭatapasi |
कष्टतपसोः
kaṣṭatapasoḥ |
कष्टतपःसु
kaṣṭatapaḥsu कष्टतपस्सु kaṣṭatapassu |