| Singular | Dual | Plural |
Nominative |
कष्टतरा
kaṣṭatarā
|
कष्टतरे
kaṣṭatare
|
कष्टतराः
kaṣṭatarāḥ
|
Vocative |
कष्टतरे
kaṣṭatare
|
कष्टतरे
kaṣṭatare
|
कष्टतराः
kaṣṭatarāḥ
|
Accusative |
कष्टतराम्
kaṣṭatarām
|
कष्टतरे
kaṣṭatare
|
कष्टतराः
kaṣṭatarāḥ
|
Instrumental |
कष्टतरया
kaṣṭatarayā
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतराभिः
kaṣṭatarābhiḥ
|
Dative |
कष्टतरायै
kaṣṭatarāyai
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतराभ्यः
kaṣṭatarābhyaḥ
|
Ablative |
कष्टतरायाः
kaṣṭatarāyāḥ
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतराभ्यः
kaṣṭatarābhyaḥ
|
Genitive |
कष्टतरायाः
kaṣṭatarāyāḥ
|
कष्टतरयोः
kaṣṭatarayoḥ
|
कष्टतराणाम्
kaṣṭatarāṇām
|
Locative |
कष्टतरायाम्
kaṣṭatarāyām
|
कष्टतरयोः
kaṣṭatarayoḥ
|
कष्टतरासु
kaṣṭatarāsu
|