Sanskrit tools

Sanskrit declension


Declension of कष्टतरा kaṣṭatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टतरा kaṣṭatarā
कष्टतरे kaṣṭatare
कष्टतराः kaṣṭatarāḥ
Vocative कष्टतरे kaṣṭatare
कष्टतरे kaṣṭatare
कष्टतराः kaṣṭatarāḥ
Accusative कष्टतराम् kaṣṭatarām
कष्टतरे kaṣṭatare
कष्टतराः kaṣṭatarāḥ
Instrumental कष्टतरया kaṣṭatarayā
कष्टतराभ्याम् kaṣṭatarābhyām
कष्टतराभिः kaṣṭatarābhiḥ
Dative कष्टतरायै kaṣṭatarāyai
कष्टतराभ्याम् kaṣṭatarābhyām
कष्टतराभ्यः kaṣṭatarābhyaḥ
Ablative कष्टतरायाः kaṣṭatarāyāḥ
कष्टतराभ्याम् kaṣṭatarābhyām
कष्टतराभ्यः kaṣṭatarābhyaḥ
Genitive कष्टतरायाः kaṣṭatarāyāḥ
कष्टतरयोः kaṣṭatarayoḥ
कष्टतराणाम् kaṣṭatarāṇām
Locative कष्टतरायाम् kaṣṭatarāyām
कष्टतरयोः kaṣṭatarayoḥ
कष्टतरासु kaṣṭatarāsu