| Singular | Dual | Plural |
Nominativo |
कष्टतरा
kaṣṭatarā
|
कष्टतरे
kaṣṭatare
|
कष्टतराः
kaṣṭatarāḥ
|
Vocativo |
कष्टतरे
kaṣṭatare
|
कष्टतरे
kaṣṭatare
|
कष्टतराः
kaṣṭatarāḥ
|
Acusativo |
कष्टतराम्
kaṣṭatarām
|
कष्टतरे
kaṣṭatare
|
कष्टतराः
kaṣṭatarāḥ
|
Instrumental |
कष्टतरया
kaṣṭatarayā
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतराभिः
kaṣṭatarābhiḥ
|
Dativo |
कष्टतरायै
kaṣṭatarāyai
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतराभ्यः
kaṣṭatarābhyaḥ
|
Ablativo |
कष्टतरायाः
kaṣṭatarāyāḥ
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतराभ्यः
kaṣṭatarābhyaḥ
|
Genitivo |
कष्टतरायाः
kaṣṭatarāyāḥ
|
कष्टतरयोः
kaṣṭatarayoḥ
|
कष्टतराणाम्
kaṣṭatarāṇām
|
Locativo |
कष्टतरायाम्
kaṣṭatarāyām
|
कष्टतरयोः
kaṣṭatarayoḥ
|
कष्टतरासु
kaṣṭatarāsu
|