Sanskrit tools

Sanskrit declension


Declension of कष्टता kaṣṭatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टता kaṣṭatā
कष्टते kaṣṭate
कष्टताः kaṣṭatāḥ
Vocative कष्टते kaṣṭate
कष्टते kaṣṭate
कष्टताः kaṣṭatāḥ
Accusative कष्टताम् kaṣṭatām
कष्टते kaṣṭate
कष्टताः kaṣṭatāḥ
Instrumental कष्टतया kaṣṭatayā
कष्टताभ्याम् kaṣṭatābhyām
कष्टताभिः kaṣṭatābhiḥ
Dative कष्टतायै kaṣṭatāyai
कष्टताभ्याम् kaṣṭatābhyām
कष्टताभ्यः kaṣṭatābhyaḥ
Ablative कष्टतायाः kaṣṭatāyāḥ
कष्टताभ्याम् kaṣṭatābhyām
कष्टताभ्यः kaṣṭatābhyaḥ
Genitive कष्टतायाः kaṣṭatāyāḥ
कष्टतयोः kaṣṭatayoḥ
कष्टतानाम् kaṣṭatānām
Locative कष्टतायाम् kaṣṭatāyām
कष्टतयोः kaṣṭatayoḥ
कष्टतासु kaṣṭatāsu