Singular | Dual | Plural | |
Nominativo |
कष्टता
kaṣṭatā |
कष्टते
kaṣṭate |
कष्टताः
kaṣṭatāḥ |
Vocativo |
कष्टते
kaṣṭate |
कष्टते
kaṣṭate |
कष्टताः
kaṣṭatāḥ |
Acusativo |
कष्टताम्
kaṣṭatām |
कष्टते
kaṣṭate |
कष्टताः
kaṣṭatāḥ |
Instrumental |
कष्टतया
kaṣṭatayā |
कष्टताभ्याम्
kaṣṭatābhyām |
कष्टताभिः
kaṣṭatābhiḥ |
Dativo |
कष्टतायै
kaṣṭatāyai |
कष्टताभ्याम्
kaṣṭatābhyām |
कष्टताभ्यः
kaṣṭatābhyaḥ |
Ablativo |
कष्टतायाः
kaṣṭatāyāḥ |
कष्टताभ्याम्
kaṣṭatābhyām |
कष्टताभ्यः
kaṣṭatābhyaḥ |
Genitivo |
कष्टतायाः
kaṣṭatāyāḥ |
कष्टतयोः
kaṣṭatayoḥ |
कष्टतानाम्
kaṣṭatānām |
Locativo |
कष्टतायाम्
kaṣṭatāyām |
कष्टतयोः
kaṣṭatayoḥ |
कष्टतासु
kaṣṭatāsu |