Sanskrit tools

Sanskrit declension


Declension of कष्टभागिनेय kaṣṭabhāgineya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टभागिनेयः kaṣṭabhāgineyaḥ
कष्टभागिनेयौ kaṣṭabhāgineyau
कष्टभागिनेयाः kaṣṭabhāgineyāḥ
Vocative कष्टभागिनेय kaṣṭabhāgineya
कष्टभागिनेयौ kaṣṭabhāgineyau
कष्टभागिनेयाः kaṣṭabhāgineyāḥ
Accusative कष्टभागिनेयम् kaṣṭabhāgineyam
कष्टभागिनेयौ kaṣṭabhāgineyau
कष्टभागिनेयान् kaṣṭabhāgineyān
Instrumental कष्टभागिनेयेन kaṣṭabhāgineyena
कष्टभागिनेयाभ्याम् kaṣṭabhāgineyābhyām
कष्टभागिनेयैः kaṣṭabhāgineyaiḥ
Dative कष्टभागिनेयाय kaṣṭabhāgineyāya
कष्टभागिनेयाभ्याम् kaṣṭabhāgineyābhyām
कष्टभागिनेयेभ्यः kaṣṭabhāgineyebhyaḥ
Ablative कष्टभागिनेयात् kaṣṭabhāgineyāt
कष्टभागिनेयाभ्याम् kaṣṭabhāgineyābhyām
कष्टभागिनेयेभ्यः kaṣṭabhāgineyebhyaḥ
Genitive कष्टभागिनेयस्य kaṣṭabhāgineyasya
कष्टभागिनेययोः kaṣṭabhāgineyayoḥ
कष्टभागिनेयानाम् kaṣṭabhāgineyānām
Locative कष्टभागिनेये kaṣṭabhāgineye
कष्टभागिनेययोः kaṣṭabhāgineyayoḥ
कष्टभागिनेयेषु kaṣṭabhāgineyeṣu