| Singular | Dual | Plural |
Nominativo |
कष्टभागिनेयः
kaṣṭabhāgineyaḥ
|
कष्टभागिनेयौ
kaṣṭabhāgineyau
|
कष्टभागिनेयाः
kaṣṭabhāgineyāḥ
|
Vocativo |
कष्टभागिनेय
kaṣṭabhāgineya
|
कष्टभागिनेयौ
kaṣṭabhāgineyau
|
कष्टभागिनेयाः
kaṣṭabhāgineyāḥ
|
Acusativo |
कष्टभागिनेयम्
kaṣṭabhāgineyam
|
कष्टभागिनेयौ
kaṣṭabhāgineyau
|
कष्टभागिनेयान्
kaṣṭabhāgineyān
|
Instrumental |
कष्टभागिनेयेन
kaṣṭabhāgineyena
|
कष्टभागिनेयाभ्याम्
kaṣṭabhāgineyābhyām
|
कष्टभागिनेयैः
kaṣṭabhāgineyaiḥ
|
Dativo |
कष्टभागिनेयाय
kaṣṭabhāgineyāya
|
कष्टभागिनेयाभ्याम्
kaṣṭabhāgineyābhyām
|
कष्टभागिनेयेभ्यः
kaṣṭabhāgineyebhyaḥ
|
Ablativo |
कष्टभागिनेयात्
kaṣṭabhāgineyāt
|
कष्टभागिनेयाभ्याम्
kaṣṭabhāgineyābhyām
|
कष्टभागिनेयेभ्यः
kaṣṭabhāgineyebhyaḥ
|
Genitivo |
कष्टभागिनेयस्य
kaṣṭabhāgineyasya
|
कष्टभागिनेययोः
kaṣṭabhāgineyayoḥ
|
कष्टभागिनेयानाम्
kaṣṭabhāgineyānām
|
Locativo |
कष्टभागिनेये
kaṣṭabhāgineye
|
कष्टभागिनेययोः
kaṣṭabhāgineyayoḥ
|
कष्टभागिनेयेषु
kaṣṭabhāgineyeṣu
|