Sanskrit tools

Sanskrit declension


Declension of कष्टसाध्या kaṣṭasādhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टसाध्या kaṣṭasādhyā
कष्टसाध्ये kaṣṭasādhye
कष्टसाध्याः kaṣṭasādhyāḥ
Vocative कष्टसाध्ये kaṣṭasādhye
कष्टसाध्ये kaṣṭasādhye
कष्टसाध्याः kaṣṭasādhyāḥ
Accusative कष्टसाध्याम् kaṣṭasādhyām
कष्टसाध्ये kaṣṭasādhye
कष्टसाध्याः kaṣṭasādhyāḥ
Instrumental कष्टसाध्यया kaṣṭasādhyayā
कष्टसाध्याभ्याम् kaṣṭasādhyābhyām
कष्टसाध्याभिः kaṣṭasādhyābhiḥ
Dative कष्टसाध्यायै kaṣṭasādhyāyai
कष्टसाध्याभ्याम् kaṣṭasādhyābhyām
कष्टसाध्याभ्यः kaṣṭasādhyābhyaḥ
Ablative कष्टसाध्यायाः kaṣṭasādhyāyāḥ
कष्टसाध्याभ्याम् kaṣṭasādhyābhyām
कष्टसाध्याभ्यः kaṣṭasādhyābhyaḥ
Genitive कष्टसाध्यायाः kaṣṭasādhyāyāḥ
कष्टसाध्ययोः kaṣṭasādhyayoḥ
कष्टसाध्यानाम् kaṣṭasādhyānām
Locative कष्टसाध्यायाम् kaṣṭasādhyāyām
कष्टसाध्ययोः kaṣṭasādhyayoḥ
कष्टसाध्यासु kaṣṭasādhyāsu