| Singular | Dual | Plural |
Nominative |
कष्टसाध्या
kaṣṭasādhyā
|
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Vocative |
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Accusative |
कष्टसाध्याम्
kaṣṭasādhyām
|
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Instrumental |
कष्टसाध्यया
kaṣṭasādhyayā
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्याभिः
kaṣṭasādhyābhiḥ
|
Dative |
कष्टसाध्यायै
kaṣṭasādhyāyai
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्याभ्यः
kaṣṭasādhyābhyaḥ
|
Ablative |
कष्टसाध्यायाः
kaṣṭasādhyāyāḥ
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्याभ्यः
kaṣṭasādhyābhyaḥ
|
Genitive |
कष्टसाध्यायाः
kaṣṭasādhyāyāḥ
|
कष्टसाध्ययोः
kaṣṭasādhyayoḥ
|
कष्टसाध्यानाम्
kaṣṭasādhyānām
|
Locative |
कष्टसाध्यायाम्
kaṣṭasādhyāyām
|
कष्टसाध्ययोः
kaṣṭasādhyayoḥ
|
कष्टसाध्यासु
kaṣṭasādhyāsu
|