| Singular | Dual | Plural |
Nominativo |
कष्टसाध्या
kaṣṭasādhyā
|
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Vocativo |
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Acusativo |
कष्टसाध्याम्
kaṣṭasādhyām
|
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Instrumental |
कष्टसाध्यया
kaṣṭasādhyayā
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्याभिः
kaṣṭasādhyābhiḥ
|
Dativo |
कष्टसाध्यायै
kaṣṭasādhyāyai
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्याभ्यः
kaṣṭasādhyābhyaḥ
|
Ablativo |
कष्टसाध्यायाः
kaṣṭasādhyāyāḥ
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्याभ्यः
kaṣṭasādhyābhyaḥ
|
Genitivo |
कष्टसाध्यायाः
kaṣṭasādhyāyāḥ
|
कष्टसाध्ययोः
kaṣṭasādhyayoḥ
|
कष्टसाध्यानाम्
kaṣṭasādhyānām
|
Locativo |
कष्टसाध्यायाम्
kaṣṭasādhyāyām
|
कष्टसाध्ययोः
kaṣṭasādhyayoḥ
|
कष्टसाध्यासु
kaṣṭasādhyāsu
|