Sanskrit tools

Sanskrit declension


Declension of कष्टि kaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टिः kaṣṭiḥ
कष्टी kaṣṭī
कष्टयः kaṣṭayaḥ
Vocative कष्टे kaṣṭe
कष्टी kaṣṭī
कष्टयः kaṣṭayaḥ
Accusative कष्टिम् kaṣṭim
कष्टी kaṣṭī
कष्टीः kaṣṭīḥ
Instrumental कष्ट्या kaṣṭyā
कष्टिभ्याम् kaṣṭibhyām
कष्टिभिः kaṣṭibhiḥ
Dative कष्टये kaṣṭaye
कष्ट्यै kaṣṭyai
कष्टिभ्याम् kaṣṭibhyām
कष्टिभ्यः kaṣṭibhyaḥ
Ablative कष्टेः kaṣṭeḥ
कष्ट्याः kaṣṭyāḥ
कष्टिभ्याम् kaṣṭibhyām
कष्टिभ्यः kaṣṭibhyaḥ
Genitive कष्टेः kaṣṭeḥ
कष्ट्याः kaṣṭyāḥ
कष्ट्योः kaṣṭyoḥ
कष्टीनाम् kaṣṭīnām
Locative कष्टौ kaṣṭau
कष्ट्याम् kaṣṭyām
कष्ट्योः kaṣṭyoḥ
कष्टिषु kaṣṭiṣu