Singular | Dual | Plural | |
Nominative |
कष्टिः
kaṣṭiḥ |
कष्टी
kaṣṭī |
कष्टयः
kaṣṭayaḥ |
Vocative |
कष्टे
kaṣṭe |
कष्टी
kaṣṭī |
कष्टयः
kaṣṭayaḥ |
Accusative |
कष्टिम्
kaṣṭim |
कष्टी
kaṣṭī |
कष्टीः
kaṣṭīḥ |
Instrumental |
कष्ट्या
kaṣṭyā |
कष्टिभ्याम्
kaṣṭibhyām |
कष्टिभिः
kaṣṭibhiḥ |
Dative |
कष्टये
kaṣṭaye कष्ट्यै kaṣṭyai |
कष्टिभ्याम्
kaṣṭibhyām |
कष्टिभ्यः
kaṣṭibhyaḥ |
Ablative |
कष्टेः
kaṣṭeḥ कष्ट्याः kaṣṭyāḥ |
कष्टिभ्याम्
kaṣṭibhyām |
कष्टिभ्यः
kaṣṭibhyaḥ |
Genitive |
कष्टेः
kaṣṭeḥ कष्ट्याः kaṣṭyāḥ |
कष्ट्योः
kaṣṭyoḥ |
कष्टीनाम्
kaṣṭīnām |
Locative |
कष्टौ
kaṣṭau कष्ट्याम् kaṣṭyām |
कष्ट्योः
kaṣṭyoḥ |
कष्टिषु
kaṣṭiṣu |