Singular | Dual | Plural | |
Nominativo |
कष्टिः
kaṣṭiḥ |
कष्टी
kaṣṭī |
कष्टयः
kaṣṭayaḥ |
Vocativo |
कष्टे
kaṣṭe |
कष्टी
kaṣṭī |
कष्टयः
kaṣṭayaḥ |
Acusativo |
कष्टिम्
kaṣṭim |
कष्टी
kaṣṭī |
कष्टीः
kaṣṭīḥ |
Instrumental |
कष्ट्या
kaṣṭyā |
कष्टिभ्याम्
kaṣṭibhyām |
कष्टिभिः
kaṣṭibhiḥ |
Dativo |
कष्टये
kaṣṭaye कष्ट्यै kaṣṭyai |
कष्टिभ्याम्
kaṣṭibhyām |
कष्टिभ्यः
kaṣṭibhyaḥ |
Ablativo |
कष्टेः
kaṣṭeḥ कष्ट्याः kaṣṭyāḥ |
कष्टिभ्याम्
kaṣṭibhyām |
कष्टिभ्यः
kaṣṭibhyaḥ |
Genitivo |
कष्टेः
kaṣṭeḥ कष्ट्याः kaṣṭyāḥ |
कष्ट्योः
kaṣṭyoḥ |
कष्टीनाम्
kaṣṭīnām |
Locativo |
कष्टौ
kaṣṭau कष्ट्याम् kaṣṭyām |
कष्ट्योः
kaṣṭyoḥ |
कष्टिषु
kaṣṭiṣu |