Sanskrit tools

Sanskrit declension


Declension of कांस्यदोहन kāṁsyadohana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कांस्यदोहनः kāṁsyadohanaḥ
कांस्यदोहनौ kāṁsyadohanau
कांस्यदोहनाः kāṁsyadohanāḥ
Vocative कांस्यदोहन kāṁsyadohana
कांस्यदोहनौ kāṁsyadohanau
कांस्यदोहनाः kāṁsyadohanāḥ
Accusative कांस्यदोहनम् kāṁsyadohanam
कांस्यदोहनौ kāṁsyadohanau
कांस्यदोहनान् kāṁsyadohanān
Instrumental कांस्यदोहनेन kāṁsyadohanena
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनैः kāṁsyadohanaiḥ
Dative कांस्यदोहनाय kāṁsyadohanāya
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनेभ्यः kāṁsyadohanebhyaḥ
Ablative कांस्यदोहनात् kāṁsyadohanāt
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनेभ्यः kāṁsyadohanebhyaḥ
Genitive कांस्यदोहनस्य kāṁsyadohanasya
कांस्यदोहनयोः kāṁsyadohanayoḥ
कांस्यदोहनानाम् kāṁsyadohanānām
Locative कांस्यदोहने kāṁsyadohane
कांस्यदोहनयोः kāṁsyadohanayoḥ
कांस्यदोहनेषु kāṁsyadohaneṣu