Herramientas de sánscrito

Declinación del sánscrito


Declinación de कांस्यदोहन kāṁsyadohana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कांस्यदोहनः kāṁsyadohanaḥ
कांस्यदोहनौ kāṁsyadohanau
कांस्यदोहनाः kāṁsyadohanāḥ
Vocativo कांस्यदोहन kāṁsyadohana
कांस्यदोहनौ kāṁsyadohanau
कांस्यदोहनाः kāṁsyadohanāḥ
Acusativo कांस्यदोहनम् kāṁsyadohanam
कांस्यदोहनौ kāṁsyadohanau
कांस्यदोहनान् kāṁsyadohanān
Instrumental कांस्यदोहनेन kāṁsyadohanena
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनैः kāṁsyadohanaiḥ
Dativo कांस्यदोहनाय kāṁsyadohanāya
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनेभ्यः kāṁsyadohanebhyaḥ
Ablativo कांस्यदोहनात् kāṁsyadohanāt
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनेभ्यः kāṁsyadohanebhyaḥ
Genitivo कांस्यदोहनस्य kāṁsyadohanasya
कांस्यदोहनयोः kāṁsyadohanayoḥ
कांस्यदोहनानाम् kāṁsyadohanānām
Locativo कांस्यदोहने kāṁsyadohane
कांस्यदोहनयोः kāṁsyadohanayoḥ
कांस्यदोहनेषु kāṁsyadohaneṣu