Sanskrit tools

Sanskrit declension


Declension of कांस्यदोहना kāṁsyadohanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कांस्यदोहना kāṁsyadohanā
कांस्यदोहने kāṁsyadohane
कांस्यदोहनाः kāṁsyadohanāḥ
Vocative कांस्यदोहने kāṁsyadohane
कांस्यदोहने kāṁsyadohane
कांस्यदोहनाः kāṁsyadohanāḥ
Accusative कांस्यदोहनाम् kāṁsyadohanām
कांस्यदोहने kāṁsyadohane
कांस्यदोहनाः kāṁsyadohanāḥ
Instrumental कांस्यदोहनया kāṁsyadohanayā
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनाभिः kāṁsyadohanābhiḥ
Dative कांस्यदोहनायै kāṁsyadohanāyai
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनाभ्यः kāṁsyadohanābhyaḥ
Ablative कांस्यदोहनायाः kāṁsyadohanāyāḥ
कांस्यदोहनाभ्याम् kāṁsyadohanābhyām
कांस्यदोहनाभ्यः kāṁsyadohanābhyaḥ
Genitive कांस्यदोहनायाः kāṁsyadohanāyāḥ
कांस्यदोहनयोः kāṁsyadohanayoḥ
कांस्यदोहनानाम् kāṁsyadohanānām
Locative कांस्यदोहनायाम् kāṁsyadohanāyām
कांस्यदोहनयोः kāṁsyadohanayoḥ
कांस्यदोहनासु kāṁsyadohanāsu