| Singular | Dual | Plural |
Nominativo |
कांस्यदोहना
kāṁsyadohanā
|
कांस्यदोहने
kāṁsyadohane
|
कांस्यदोहनाः
kāṁsyadohanāḥ
|
Vocativo |
कांस्यदोहने
kāṁsyadohane
|
कांस्यदोहने
kāṁsyadohane
|
कांस्यदोहनाः
kāṁsyadohanāḥ
|
Acusativo |
कांस्यदोहनाम्
kāṁsyadohanām
|
कांस्यदोहने
kāṁsyadohane
|
कांस्यदोहनाः
kāṁsyadohanāḥ
|
Instrumental |
कांस्यदोहनया
kāṁsyadohanayā
|
कांस्यदोहनाभ्याम्
kāṁsyadohanābhyām
|
कांस्यदोहनाभिः
kāṁsyadohanābhiḥ
|
Dativo |
कांस्यदोहनायै
kāṁsyadohanāyai
|
कांस्यदोहनाभ्याम्
kāṁsyadohanābhyām
|
कांस्यदोहनाभ्यः
kāṁsyadohanābhyaḥ
|
Ablativo |
कांस्यदोहनायाः
kāṁsyadohanāyāḥ
|
कांस्यदोहनाभ्याम्
kāṁsyadohanābhyām
|
कांस्यदोहनाभ्यः
kāṁsyadohanābhyaḥ
|
Genitivo |
कांस्यदोहनायाः
kāṁsyadohanāyāḥ
|
कांस्यदोहनयोः
kāṁsyadohanayoḥ
|
कांस्यदोहनानाम्
kāṁsyadohanānām
|
Locativo |
कांस्यदोहनायाम्
kāṁsyadohanāyām
|
कांस्यदोहनयोः
kāṁsyadohanayoḥ
|
कांस्यदोहनासु
kāṁsyadohanāsu
|