| Singular | Dual | Plural |
Nominative |
कांस्यमक्षिकम्
kāṁsyamakṣikam
|
कांस्यमक्षिके
kāṁsyamakṣike
|
कांस्यमक्षिकाणि
kāṁsyamakṣikāṇi
|
Vocative |
कांस्यमक्षिक
kāṁsyamakṣika
|
कांस्यमक्षिके
kāṁsyamakṣike
|
कांस्यमक्षिकाणि
kāṁsyamakṣikāṇi
|
Accusative |
कांस्यमक्षिकम्
kāṁsyamakṣikam
|
कांस्यमक्षिके
kāṁsyamakṣike
|
कांस्यमक्षिकाणि
kāṁsyamakṣikāṇi
|
Instrumental |
कांस्यमक्षिकेण
kāṁsyamakṣikeṇa
|
कांस्यमक्षिकाभ्याम्
kāṁsyamakṣikābhyām
|
कांस्यमक्षिकैः
kāṁsyamakṣikaiḥ
|
Dative |
कांस्यमक्षिकाय
kāṁsyamakṣikāya
|
कांस्यमक्षिकाभ्याम्
kāṁsyamakṣikābhyām
|
कांस्यमक्षिकेभ्यः
kāṁsyamakṣikebhyaḥ
|
Ablative |
कांस्यमक्षिकात्
kāṁsyamakṣikāt
|
कांस्यमक्षिकाभ्याम्
kāṁsyamakṣikābhyām
|
कांस्यमक्षिकेभ्यः
kāṁsyamakṣikebhyaḥ
|
Genitive |
कांस्यमक्षिकस्य
kāṁsyamakṣikasya
|
कांस्यमक्षिकयोः
kāṁsyamakṣikayoḥ
|
कांस्यमक्षिकाणाम्
kāṁsyamakṣikāṇām
|
Locative |
कांस्यमक्षिके
kāṁsyamakṣike
|
कांस्यमक्षिकयोः
kāṁsyamakṣikayoḥ
|
कांस्यमक्षिकेषु
kāṁsyamakṣikeṣu
|