Sanskrit tools

Sanskrit declension


Declension of कांस्यमक्षिक kāṁsyamakṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कांस्यमक्षिकम् kāṁsyamakṣikam
कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकाणि kāṁsyamakṣikāṇi
Vocative कांस्यमक्षिक kāṁsyamakṣika
कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकाणि kāṁsyamakṣikāṇi
Accusative कांस्यमक्षिकम् kāṁsyamakṣikam
कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकाणि kāṁsyamakṣikāṇi
Instrumental कांस्यमक्षिकेण kāṁsyamakṣikeṇa
कांस्यमक्षिकाभ्याम् kāṁsyamakṣikābhyām
कांस्यमक्षिकैः kāṁsyamakṣikaiḥ
Dative कांस्यमक्षिकाय kāṁsyamakṣikāya
कांस्यमक्षिकाभ्याम् kāṁsyamakṣikābhyām
कांस्यमक्षिकेभ्यः kāṁsyamakṣikebhyaḥ
Ablative कांस्यमक्षिकात् kāṁsyamakṣikāt
कांस्यमक्षिकाभ्याम् kāṁsyamakṣikābhyām
कांस्यमक्षिकेभ्यः kāṁsyamakṣikebhyaḥ
Genitive कांस्यमक्षिकस्य kāṁsyamakṣikasya
कांस्यमक्षिकयोः kāṁsyamakṣikayoḥ
कांस्यमक्षिकाणाम् kāṁsyamakṣikāṇām
Locative कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकयोः kāṁsyamakṣikayoḥ
कांस्यमक्षिकेषु kāṁsyamakṣikeṣu