Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कांस्यमक्षिक kāṁsyamakṣika, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कांस्यमक्षिकम् kāṁsyamakṣikam
कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकाणि kāṁsyamakṣikāṇi
Vocativo कांस्यमक्षिक kāṁsyamakṣika
कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकाणि kāṁsyamakṣikāṇi
Acusativo कांस्यमक्षिकम् kāṁsyamakṣikam
कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकाणि kāṁsyamakṣikāṇi
Instrumental कांस्यमक्षिकेण kāṁsyamakṣikeṇa
कांस्यमक्षिकाभ्याम् kāṁsyamakṣikābhyām
कांस्यमक्षिकैः kāṁsyamakṣikaiḥ
Dativo कांस्यमक्षिकाय kāṁsyamakṣikāya
कांस्यमक्षिकाभ्याम् kāṁsyamakṣikābhyām
कांस्यमक्षिकेभ्यः kāṁsyamakṣikebhyaḥ
Ablativo कांस्यमक्षिकात् kāṁsyamakṣikāt
कांस्यमक्षिकाभ्याम् kāṁsyamakṣikābhyām
कांस्यमक्षिकेभ्यः kāṁsyamakṣikebhyaḥ
Genitivo कांस्यमक्षिकस्य kāṁsyamakṣikasya
कांस्यमक्षिकयोः kāṁsyamakṣikayoḥ
कांस्यमक्षिकाणाम् kāṁsyamakṣikāṇām
Locativo कांस्यमक्षिके kāṁsyamakṣike
कांस्यमक्षिकयोः kāṁsyamakṣikayoḥ
कांस्यमक्षिकेषु kāṁsyamakṣikeṣu