Sanskrit tools

Sanskrit declension


Declension of काककाष्ठ kākakāṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काककाष्ठम् kākakāṣṭham
काककाष्ठे kākakāṣṭhe
काककाष्ठानि kākakāṣṭhāni
Vocative काककाष्ठ kākakāṣṭha
काककाष्ठे kākakāṣṭhe
काककाष्ठानि kākakāṣṭhāni
Accusative काककाष्ठम् kākakāṣṭham
काककाष्ठे kākakāṣṭhe
काककाष्ठानि kākakāṣṭhāni
Instrumental काककाष्ठेन kākakāṣṭhena
काककाष्ठाभ्याम् kākakāṣṭhābhyām
काककाष्ठैः kākakāṣṭhaiḥ
Dative काककाष्ठाय kākakāṣṭhāya
काककाष्ठाभ्याम् kākakāṣṭhābhyām
काककाष्ठेभ्यः kākakāṣṭhebhyaḥ
Ablative काककाष्ठात् kākakāṣṭhāt
काककाष्ठाभ्याम् kākakāṣṭhābhyām
काककाष्ठेभ्यः kākakāṣṭhebhyaḥ
Genitive काककाष्ठस्य kākakāṣṭhasya
काककाष्ठयोः kākakāṣṭhayoḥ
काककाष्ठानाम् kākakāṣṭhānām
Locative काककाष्ठे kākakāṣṭhe
काककाष्ठयोः kākakāṣṭhayoḥ
काककाष्ठेषु kākakāṣṭheṣu