| Singular | Dual | Plural |
Nominativo |
काककाष्ठम्
kākakāṣṭham
|
काककाष्ठे
kākakāṣṭhe
|
काककाष्ठानि
kākakāṣṭhāni
|
Vocativo |
काककाष्ठ
kākakāṣṭha
|
काककाष्ठे
kākakāṣṭhe
|
काककाष्ठानि
kākakāṣṭhāni
|
Acusativo |
काककाष्ठम्
kākakāṣṭham
|
काककाष्ठे
kākakāṣṭhe
|
काककाष्ठानि
kākakāṣṭhāni
|
Instrumental |
काककाष्ठेन
kākakāṣṭhena
|
काककाष्ठाभ्याम्
kākakāṣṭhābhyām
|
काककाष्ठैः
kākakāṣṭhaiḥ
|
Dativo |
काककाष्ठाय
kākakāṣṭhāya
|
काककाष्ठाभ्याम्
kākakāṣṭhābhyām
|
काककाष्ठेभ्यः
kākakāṣṭhebhyaḥ
|
Ablativo |
काककाष्ठात्
kākakāṣṭhāt
|
काककाष्ठाभ्याम्
kākakāṣṭhābhyām
|
काककाष्ठेभ्यः
kākakāṣṭhebhyaḥ
|
Genitivo |
काककाष्ठस्य
kākakāṣṭhasya
|
काककाष्ठयोः
kākakāṣṭhayoḥ
|
काककाष्ठानाम्
kākakāṣṭhānām
|
Locativo |
काककाष्ठे
kākakāṣṭhe
|
काककाष्ठयोः
kākakāṣṭhayoḥ
|
काककाष्ठेषु
kākakāṣṭheṣu
|