Sanskrit tools

Sanskrit declension


Declension of काककुलायगन्धिक kākakulāyagandhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काककुलायगन्धिकः kākakulāyagandhikaḥ
काककुलायगन्धिकौ kākakulāyagandhikau
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Vocative काककुलायगन्धिक kākakulāyagandhika
काककुलायगन्धिकौ kākakulāyagandhikau
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Accusative काककुलायगन्धिकम् kākakulāyagandhikam
काककुलायगन्धिकौ kākakulāyagandhikau
काककुलायगन्धिकान् kākakulāyagandhikān
Instrumental काककुलायगन्धिकेन kākakulāyagandhikena
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकैः kākakulāyagandhikaiḥ
Dative काककुलायगन्धिकाय kākakulāyagandhikāya
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकेभ्यः kākakulāyagandhikebhyaḥ
Ablative काककुलायगन्धिकात् kākakulāyagandhikāt
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकेभ्यः kākakulāyagandhikebhyaḥ
Genitive काककुलायगन्धिकस्य kākakulāyagandhikasya
काककुलायगन्धिकयोः kākakulāyagandhikayoḥ
काककुलायगन्धिकानाम् kākakulāyagandhikānām
Locative काककुलायगन्धिके kākakulāyagandhike
काककुलायगन्धिकयोः kākakulāyagandhikayoḥ
काककुलायगन्धिकेषु kākakulāyagandhikeṣu