Herramientas de sánscrito

Declinación del sánscrito


Declinación de काककुलायगन्धिक kākakulāyagandhika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo काककुलायगन्धिकः kākakulāyagandhikaḥ
काककुलायगन्धिकौ kākakulāyagandhikau
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Vocativo काककुलायगन्धिक kākakulāyagandhika
काककुलायगन्धिकौ kākakulāyagandhikau
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Acusativo काककुलायगन्धिकम् kākakulāyagandhikam
काककुलायगन्धिकौ kākakulāyagandhikau
काककुलायगन्धिकान् kākakulāyagandhikān
Instrumental काककुलायगन्धिकेन kākakulāyagandhikena
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकैः kākakulāyagandhikaiḥ
Dativo काककुलायगन्धिकाय kākakulāyagandhikāya
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकेभ्यः kākakulāyagandhikebhyaḥ
Ablativo काककुलायगन्धिकात् kākakulāyagandhikāt
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकेभ्यः kākakulāyagandhikebhyaḥ
Genitivo काककुलायगन्धिकस्य kākakulāyagandhikasya
काककुलायगन्धिकयोः kākakulāyagandhikayoḥ
काककुलायगन्धिकानाम् kākakulāyagandhikānām
Locativo काककुलायगन्धिके kākakulāyagandhike
काककुलायगन्धिकयोः kākakulāyagandhikayoḥ
काककुलायगन्धिकेषु kākakulāyagandhikeṣu