Sanskrit tools

Sanskrit declension


Declension of काककुलायगन्धिका kākakulāyagandhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काककुलायगन्धिका kākakulāyagandhikā
काककुलायगन्धिके kākakulāyagandhike
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Vocative काककुलायगन्धिके kākakulāyagandhike
काककुलायगन्धिके kākakulāyagandhike
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Accusative काककुलायगन्धिकाम् kākakulāyagandhikām
काककुलायगन्धिके kākakulāyagandhike
काककुलायगन्धिकाः kākakulāyagandhikāḥ
Instrumental काककुलायगन्धिकया kākakulāyagandhikayā
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकाभिः kākakulāyagandhikābhiḥ
Dative काककुलायगन्धिकायै kākakulāyagandhikāyai
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकाभ्यः kākakulāyagandhikābhyaḥ
Ablative काककुलायगन्धिकायाः kākakulāyagandhikāyāḥ
काककुलायगन्धिकाभ्याम् kākakulāyagandhikābhyām
काककुलायगन्धिकाभ्यः kākakulāyagandhikābhyaḥ
Genitive काककुलायगन्धिकायाः kākakulāyagandhikāyāḥ
काककुलायगन्धिकयोः kākakulāyagandhikayoḥ
काककुलायगन्धिकानाम् kākakulāyagandhikānām
Locative काककुलायगन्धिकायाम् kākakulāyagandhikāyām
काककुलायगन्धिकयोः kākakulāyagandhikayoḥ
काककुलायगन्धिकासु kākakulāyagandhikāsu