| Singular | Dual | Plural |
Nominativo |
काककुलायगन्धिका
kākakulāyagandhikā
|
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकाः
kākakulāyagandhikāḥ
|
Vocativo |
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकाः
kākakulāyagandhikāḥ
|
Acusativo |
काककुलायगन्धिकाम्
kākakulāyagandhikām
|
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकाः
kākakulāyagandhikāḥ
|
Instrumental |
काककुलायगन्धिकया
kākakulāyagandhikayā
|
काककुलायगन्धिकाभ्याम्
kākakulāyagandhikābhyām
|
काककुलायगन्धिकाभिः
kākakulāyagandhikābhiḥ
|
Dativo |
काककुलायगन्धिकायै
kākakulāyagandhikāyai
|
काककुलायगन्धिकाभ्याम्
kākakulāyagandhikābhyām
|
काककुलायगन्धिकाभ्यः
kākakulāyagandhikābhyaḥ
|
Ablativo |
काककुलायगन्धिकायाः
kākakulāyagandhikāyāḥ
|
काककुलायगन्धिकाभ्याम्
kākakulāyagandhikābhyām
|
काककुलायगन्धिकाभ्यः
kākakulāyagandhikābhyaḥ
|
Genitivo |
काककुलायगन्धिकायाः
kākakulāyagandhikāyāḥ
|
काककुलायगन्धिकयोः
kākakulāyagandhikayoḥ
|
काककुलायगन्धिकानाम्
kākakulāyagandhikānām
|
Locativo |
काककुलायगन्धिकायाम्
kākakulāyagandhikāyām
|
काककुलायगन्धिकयोः
kākakulāyagandhikayoḥ
|
काककुलायगन्धिकासु
kākakulāyagandhikāsu
|