Sanskrit tools

Sanskrit declension


Declension of काककूर्ममृगाखु kākakūrmamṛgākhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काककूर्ममृगाखुः kākakūrmamṛgākhuḥ
काककूर्ममृगाखू kākakūrmamṛgākhū
काककूर्ममृगाखवः kākakūrmamṛgākhavaḥ
Vocative काककूर्ममृगाखो kākakūrmamṛgākho
काककूर्ममृगाखू kākakūrmamṛgākhū
काककूर्ममृगाखवः kākakūrmamṛgākhavaḥ
Accusative काककूर्ममृगाखुम् kākakūrmamṛgākhum
काककूर्ममृगाखू kākakūrmamṛgākhū
काककूर्ममृगाखून् kākakūrmamṛgākhūn
Instrumental काककूर्ममृगाखुणा kākakūrmamṛgākhuṇā
काककूर्ममृगाखुभ्याम् kākakūrmamṛgākhubhyām
काककूर्ममृगाखुभिः kākakūrmamṛgākhubhiḥ
Dative काककूर्ममृगाखवे kākakūrmamṛgākhave
काककूर्ममृगाखुभ्याम् kākakūrmamṛgākhubhyām
काककूर्ममृगाखुभ्यः kākakūrmamṛgākhubhyaḥ
Ablative काककूर्ममृगाखोः kākakūrmamṛgākhoḥ
काककूर्ममृगाखुभ्याम् kākakūrmamṛgākhubhyām
काककूर्ममृगाखुभ्यः kākakūrmamṛgākhubhyaḥ
Genitive काककूर्ममृगाखोः kākakūrmamṛgākhoḥ
काककूर्ममृगाख्वोः kākakūrmamṛgākhvoḥ
काककूर्ममृगाखूणाम् kākakūrmamṛgākhūṇām
Locative काककूर्ममृगाखौ kākakūrmamṛgākhau
काककूर्ममृगाख्वोः kākakūrmamṛgākhvoḥ
काककूर्ममृगाखुषु kākakūrmamṛgākhuṣu