| Singular | Dual | Plural |
Nominativo |
काककूर्ममृगाखुः
kākakūrmamṛgākhuḥ
|
काककूर्ममृगाखू
kākakūrmamṛgākhū
|
काककूर्ममृगाखवः
kākakūrmamṛgākhavaḥ
|
Vocativo |
काककूर्ममृगाखो
kākakūrmamṛgākho
|
काककूर्ममृगाखू
kākakūrmamṛgākhū
|
काककूर्ममृगाखवः
kākakūrmamṛgākhavaḥ
|
Acusativo |
काककूर्ममृगाखुम्
kākakūrmamṛgākhum
|
काककूर्ममृगाखू
kākakūrmamṛgākhū
|
काककूर्ममृगाखून्
kākakūrmamṛgākhūn
|
Instrumental |
काककूर्ममृगाखुणा
kākakūrmamṛgākhuṇā
|
काककूर्ममृगाखुभ्याम्
kākakūrmamṛgākhubhyām
|
काककूर्ममृगाखुभिः
kākakūrmamṛgākhubhiḥ
|
Dativo |
काककूर्ममृगाखवे
kākakūrmamṛgākhave
|
काककूर्ममृगाखुभ्याम्
kākakūrmamṛgākhubhyām
|
काककूर्ममृगाखुभ्यः
kākakūrmamṛgākhubhyaḥ
|
Ablativo |
काककूर्ममृगाखोः
kākakūrmamṛgākhoḥ
|
काककूर्ममृगाखुभ्याम्
kākakūrmamṛgākhubhyām
|
काककूर्ममृगाखुभ्यः
kākakūrmamṛgākhubhyaḥ
|
Genitivo |
काककूर्ममृगाखोः
kākakūrmamṛgākhoḥ
|
काककूर्ममृगाख्वोः
kākakūrmamṛgākhvoḥ
|
काककूर्ममृगाखूणाम्
kākakūrmamṛgākhūṇām
|
Locativo |
काककूर्ममृगाखौ
kākakūrmamṛgākhau
|
काककूर्ममृगाख्वोः
kākakūrmamṛgākhvoḥ
|
काककूर्ममृगाखुषु
kākakūrmamṛgākhuṣu
|