Singular | Dual | Plural | |
Nominative |
काकगुहा
kākaguhā |
काकगुहे
kākaguhe |
काकगुहाः
kākaguhāḥ |
Vocative |
काकगुहे
kākaguhe |
काकगुहे
kākaguhe |
काकगुहाः
kākaguhāḥ |
Accusative |
काकगुहाम्
kākaguhām |
काकगुहे
kākaguhe |
काकगुहाः
kākaguhāḥ |
Instrumental |
काकगुहया
kākaguhayā |
काकगुहाभ्याम्
kākaguhābhyām |
काकगुहाभिः
kākaguhābhiḥ |
Dative |
काकगुहायै
kākaguhāyai |
काकगुहाभ्याम्
kākaguhābhyām |
काकगुहाभ्यः
kākaguhābhyaḥ |
Ablative |
काकगुहायाः
kākaguhāyāḥ |
काकगुहाभ्याम्
kākaguhābhyām |
काकगुहाभ्यः
kākaguhābhyaḥ |
Genitive |
काकगुहायाः
kākaguhāyāḥ |
काकगुहयोः
kākaguhayoḥ |
काकगुहानाम्
kākaguhānām |
Locative |
काकगुहायाम्
kākaguhāyām |
काकगुहयोः
kākaguhayoḥ |
काकगुहासु
kākaguhāsu |