Singular | Dual | Plural | |
Nominativo |
काकगुहा
kākaguhā |
काकगुहे
kākaguhe |
काकगुहाः
kākaguhāḥ |
Vocativo |
काकगुहे
kākaguhe |
काकगुहे
kākaguhe |
काकगुहाः
kākaguhāḥ |
Acusativo |
काकगुहाम्
kākaguhām |
काकगुहे
kākaguhe |
काकगुहाः
kākaguhāḥ |
Instrumental |
काकगुहया
kākaguhayā |
काकगुहाभ्याम्
kākaguhābhyām |
काकगुहाभिः
kākaguhābhiḥ |
Dativo |
काकगुहायै
kākaguhāyai |
काकगुहाभ्याम्
kākaguhābhyām |
काकगुहाभ्यः
kākaguhābhyaḥ |
Ablativo |
काकगुहायाः
kākaguhāyāḥ |
काकगुहाभ्याम्
kākaguhābhyām |
काकगुहाभ्यः
kākaguhābhyaḥ |
Genitivo |
काकगुहायाः
kākaguhāyāḥ |
काकगुहयोः
kākaguhayoḥ |
काकगुहानाम्
kākaguhānām |
Locativo |
काकगुहायाम्
kākaguhāyām |
काकगुहयोः
kākaguhayoḥ |
काकगुहासु
kākaguhāsu |