Sanskrit tools

Sanskrit declension


Declension of काकचण्डीश्वर kākacaṇḍīśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकचण्डीश्वरः kākacaṇḍīśvaraḥ
काकचण्डीश्वरौ kākacaṇḍīśvarau
काकचण्डीश्वराः kākacaṇḍīśvarāḥ
Vocative काकचण्डीश्वर kākacaṇḍīśvara
काकचण्डीश्वरौ kākacaṇḍīśvarau
काकचण्डीश्वराः kākacaṇḍīśvarāḥ
Accusative काकचण्डीश्वरम् kākacaṇḍīśvaram
काकचण्डीश्वरौ kākacaṇḍīśvarau
काकचण्डीश्वरान् kākacaṇḍīśvarān
Instrumental काकचण्डीश्वरेण kākacaṇḍīśvareṇa
काकचण्डीश्वराभ्याम् kākacaṇḍīśvarābhyām
काकचण्डीश्वरैः kākacaṇḍīśvaraiḥ
Dative काकचण्डीश्वराय kākacaṇḍīśvarāya
काकचण्डीश्वराभ्याम् kākacaṇḍīśvarābhyām
काकचण्डीश्वरेभ्यः kākacaṇḍīśvarebhyaḥ
Ablative काकचण्डीश्वरात् kākacaṇḍīśvarāt
काकचण्डीश्वराभ्याम् kākacaṇḍīśvarābhyām
काकचण्डीश्वरेभ्यः kākacaṇḍīśvarebhyaḥ
Genitive काकचण्डीश्वरस्य kākacaṇḍīśvarasya
काकचण्डीश्वरयोः kākacaṇḍīśvarayoḥ
काकचण्डीश्वराणाम् kākacaṇḍīśvarāṇām
Locative काकचण्डीश्वरे kākacaṇḍīśvare
काकचण्डीश्वरयोः kākacaṇḍīśvarayoḥ
काकचण्डीश्वरेषु kākacaṇḍīśvareṣu