| Singular | Dual | Plural |
Nominativo |
काकचण्डीश्वरः
kākacaṇḍīśvaraḥ
|
काकचण्डीश्वरौ
kākacaṇḍīśvarau
|
काकचण्डीश्वराः
kākacaṇḍīśvarāḥ
|
Vocativo |
काकचण्डीश्वर
kākacaṇḍīśvara
|
काकचण्डीश्वरौ
kākacaṇḍīśvarau
|
काकचण्डीश्वराः
kākacaṇḍīśvarāḥ
|
Acusativo |
काकचण्डीश्वरम्
kākacaṇḍīśvaram
|
काकचण्डीश्वरौ
kākacaṇḍīśvarau
|
काकचण्डीश्वरान्
kākacaṇḍīśvarān
|
Instrumental |
काकचण्डीश्वरेण
kākacaṇḍīśvareṇa
|
काकचण्डीश्वराभ्याम्
kākacaṇḍīśvarābhyām
|
काकचण्डीश्वरैः
kākacaṇḍīśvaraiḥ
|
Dativo |
काकचण्डीश्वराय
kākacaṇḍīśvarāya
|
काकचण्डीश्वराभ्याम्
kākacaṇḍīśvarābhyām
|
काकचण्डीश्वरेभ्यः
kākacaṇḍīśvarebhyaḥ
|
Ablativo |
काकचण्डीश्वरात्
kākacaṇḍīśvarāt
|
काकचण्डीश्वराभ्याम्
kākacaṇḍīśvarābhyām
|
काकचण्डीश्वरेभ्यः
kākacaṇḍīśvarebhyaḥ
|
Genitivo |
काकचण्डीश्वरस्य
kākacaṇḍīśvarasya
|
काकचण्डीश्वरयोः
kākacaṇḍīśvarayoḥ
|
काकचण्डीश्वराणाम्
kākacaṇḍīśvarāṇām
|
Locativo |
काकचण्डीश्वरे
kākacaṇḍīśvare
|
काकचण्डीश्वरयोः
kākacaṇḍīśvarayoḥ
|
काकचण्डीश्वरेषु
kākacaṇḍīśvareṣu
|