Ferramentas de sânscrito

Declinação do sânscrito


Declinação de काकचण्डीश्वर kākacaṇḍīśvara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo काकचण्डीश्वरः kākacaṇḍīśvaraḥ
काकचण्डीश्वरौ kākacaṇḍīśvarau
काकचण्डीश्वराः kākacaṇḍīśvarāḥ
Vocativo काकचण्डीश्वर kākacaṇḍīśvara
काकचण्डीश्वरौ kākacaṇḍīśvarau
काकचण्डीश्वराः kākacaṇḍīśvarāḥ
Acusativo काकचण्डीश्वरम् kākacaṇḍīśvaram
काकचण्डीश्वरौ kākacaṇḍīśvarau
काकचण्डीश्वरान् kākacaṇḍīśvarān
Instrumental काकचण्डीश्वरेण kākacaṇḍīśvareṇa
काकचण्डीश्वराभ्याम् kākacaṇḍīśvarābhyām
काकचण्डीश्वरैः kākacaṇḍīśvaraiḥ
Dativo काकचण्डीश्वराय kākacaṇḍīśvarāya
काकचण्डीश्वराभ्याम् kākacaṇḍīśvarābhyām
काकचण्डीश्वरेभ्यः kākacaṇḍīśvarebhyaḥ
Ablativo काकचण्डीश्वरात् kākacaṇḍīśvarāt
काकचण्डीश्वराभ्याम् kākacaṇḍīśvarābhyām
काकचण्डीश्वरेभ्यः kākacaṇḍīśvarebhyaḥ
Genitivo काकचण्डीश्वरस्य kākacaṇḍīśvarasya
काकचण्डीश्वरयोः kākacaṇḍīśvarayoḥ
काकचण्डीश्वराणाम् kākacaṇḍīśvarāṇām
Locativo काकचण्डीश्वरे kākacaṇḍīśvare
काकचण्डीश्वरयोः kākacaṇḍīśvarayoḥ
काकचण्डीश्वरेषु kākacaṇḍīśvareṣu