Sanskrit tools

Sanskrit declension


Declension of काकचण्डेश्वरी kākacaṇḍeśvarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative काकचण्डेश्वरी kākacaṇḍeśvarī
काकचण्डेश्वर्यौ kākacaṇḍeśvaryau
काकचण्डेश्वर्यः kākacaṇḍeśvaryaḥ
Vocative काकचण्डेश्वरि kākacaṇḍeśvari
काकचण्डेश्वर्यौ kākacaṇḍeśvaryau
काकचण्डेश्वर्यः kākacaṇḍeśvaryaḥ
Accusative काकचण्डेश्वरीम् kākacaṇḍeśvarīm
काकचण्डेश्वर्यौ kākacaṇḍeśvaryau
काकचण्डेश्वरीः kākacaṇḍeśvarīḥ
Instrumental काकचण्डेश्वर्या kākacaṇḍeśvaryā
काकचण्डेश्वरीभ्याम् kākacaṇḍeśvarībhyām
काकचण्डेश्वरीभिः kākacaṇḍeśvarībhiḥ
Dative काकचण्डेश्वर्यै kākacaṇḍeśvaryai
काकचण्डेश्वरीभ्याम् kākacaṇḍeśvarībhyām
काकचण्डेश्वरीभ्यः kākacaṇḍeśvarībhyaḥ
Ablative काकचण्डेश्वर्याः kākacaṇḍeśvaryāḥ
काकचण्डेश्वरीभ्याम् kākacaṇḍeśvarībhyām
काकचण्डेश्वरीभ्यः kākacaṇḍeśvarībhyaḥ
Genitive काकचण्डेश्वर्याः kākacaṇḍeśvaryāḥ
काकचण्डेश्वर्योः kākacaṇḍeśvaryoḥ
काकचण्डेश्वरीणाम् kākacaṇḍeśvarīṇām
Locative काकचण्डेश्वर्याम् kākacaṇḍeśvaryām
काकचण्डेश्वर्योः kākacaṇḍeśvaryoḥ
काकचण्डेश्वरीषु kākacaṇḍeśvarīṣu