Sanskrit tools

Sanskrit declension


Declension of काकचिञ्ची kākaciñcī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative काकचिञ्ची kākaciñcī
काकचिञ्च्यौ kākaciñcyau
काकचिञ्च्यः kākaciñcyaḥ
Vocative काकचिञ्चि kākaciñci
काकचिञ्च्यौ kākaciñcyau
काकचिञ्च्यः kākaciñcyaḥ
Accusative काकचिञ्चीम् kākaciñcīm
काकचिञ्च्यौ kākaciñcyau
काकचिञ्चीः kākaciñcīḥ
Instrumental काकचिञ्च्या kākaciñcyā
काकचिञ्चीभ्याम् kākaciñcībhyām
काकचिञ्चीभिः kākaciñcībhiḥ
Dative काकचिञ्च्यै kākaciñcyai
काकचिञ्चीभ्याम् kākaciñcībhyām
काकचिञ्चीभ्यः kākaciñcībhyaḥ
Ablative काकचिञ्च्याः kākaciñcyāḥ
काकचिञ्चीभ्याम् kākaciñcībhyām
काकचिञ्चीभ्यः kākaciñcībhyaḥ
Genitive काकचिञ्च्याः kākaciñcyāḥ
काकचिञ्च्योः kākaciñcyoḥ
काकचिञ्चीनाम् kākaciñcīnām
Locative काकचिञ्च्याम् kākaciñcyām
काकचिञ्च्योः kākaciñcyoḥ
काकचिञ्चीषु kākaciñcīṣu