Sanskrit tools

Sanskrit declension


Declension of काकच्छद kākacchada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकच्छदः kākacchadaḥ
काकच्छदौ kākacchadau
काकच्छदाः kākacchadāḥ
Vocative काकच्छद kākacchada
काकच्छदौ kākacchadau
काकच्छदाः kākacchadāḥ
Accusative काकच्छदम् kākacchadam
काकच्छदौ kākacchadau
काकच्छदान् kākacchadān
Instrumental काकच्छदेन kākacchadena
काकच्छदाभ्याम् kākacchadābhyām
काकच्छदैः kākacchadaiḥ
Dative काकच्छदाय kākacchadāya
काकच्छदाभ्याम् kākacchadābhyām
काकच्छदेभ्यः kākacchadebhyaḥ
Ablative काकच्छदात् kākacchadāt
काकच्छदाभ्याम् kākacchadābhyām
काकच्छदेभ्यः kākacchadebhyaḥ
Genitive काकच्छदस्य kākacchadasya
काकच्छदयोः kākacchadayoḥ
काकच्छदानाम् kākacchadānām
Locative काकच्छदे kākacchade
काकच्छदयोः kākacchadayoḥ
काकच्छदेषु kākacchadeṣu