| Singular | Dual | Plural |
Nominativo |
काकच्छदः
kākacchadaḥ
|
काकच्छदौ
kākacchadau
|
काकच्छदाः
kākacchadāḥ
|
Vocativo |
काकच्छद
kākacchada
|
काकच्छदौ
kākacchadau
|
काकच्छदाः
kākacchadāḥ
|
Acusativo |
काकच्छदम्
kākacchadam
|
काकच्छदौ
kākacchadau
|
काकच्छदान्
kākacchadān
|
Instrumental |
काकच्छदेन
kākacchadena
|
काकच्छदाभ्याम्
kākacchadābhyām
|
काकच्छदैः
kākacchadaiḥ
|
Dativo |
काकच्छदाय
kākacchadāya
|
काकच्छदाभ्याम्
kākacchadābhyām
|
काकच्छदेभ्यः
kākacchadebhyaḥ
|
Ablativo |
काकच्छदात्
kākacchadāt
|
काकच्छदाभ्याम्
kākacchadābhyām
|
काकच्छदेभ्यः
kākacchadebhyaḥ
|
Genitivo |
काकच्छदस्य
kākacchadasya
|
काकच्छदयोः
kākacchadayoḥ
|
काकच्छदानाम्
kākacchadānām
|
Locativo |
काकच्छदे
kākacchade
|
काकच्छदयोः
kākacchadayoḥ
|
काकच्छदेषु
kākacchadeṣu
|