Sanskrit tools

Sanskrit declension


Declension of काकच्छदि kākacchadi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकच्छदिः kākacchadiḥ
काकच्छदी kākacchadī
काकच्छदयः kākacchadayaḥ
Vocative काकच्छदे kākacchade
काकच्छदी kākacchadī
काकच्छदयः kākacchadayaḥ
Accusative काकच्छदिम् kākacchadim
काकच्छदी kākacchadī
काकच्छदीन् kākacchadīn
Instrumental काकच्छदिना kākacchadinā
काकच्छदिभ्याम् kākacchadibhyām
काकच्छदिभिः kākacchadibhiḥ
Dative काकच्छदये kākacchadaye
काकच्छदिभ्याम् kākacchadibhyām
काकच्छदिभ्यः kākacchadibhyaḥ
Ablative काकच्छदेः kākacchadeḥ
काकच्छदिभ्याम् kākacchadibhyām
काकच्छदिभ्यः kākacchadibhyaḥ
Genitive काकच्छदेः kākacchadeḥ
काकच्छद्योः kākacchadyoḥ
काकच्छदीनाम् kākacchadīnām
Locative काकच्छदौ kākacchadau
काकच्छद्योः kākacchadyoḥ
काकच्छदिषु kākacchadiṣu