| Singular | Dual | Plural |
Nominativo |
काकच्छदिः
kākacchadiḥ
|
काकच्छदी
kākacchadī
|
काकच्छदयः
kākacchadayaḥ
|
Vocativo |
काकच्छदे
kākacchade
|
काकच्छदी
kākacchadī
|
काकच्छदयः
kākacchadayaḥ
|
Acusativo |
काकच्छदिम्
kākacchadim
|
काकच्छदी
kākacchadī
|
काकच्छदीन्
kākacchadīn
|
Instrumental |
काकच्छदिना
kākacchadinā
|
काकच्छदिभ्याम्
kākacchadibhyām
|
काकच्छदिभिः
kākacchadibhiḥ
|
Dativo |
काकच्छदये
kākacchadaye
|
काकच्छदिभ्याम्
kākacchadibhyām
|
काकच्छदिभ्यः
kākacchadibhyaḥ
|
Ablativo |
काकच्छदेः
kākacchadeḥ
|
काकच्छदिभ्याम्
kākacchadibhyām
|
काकच्छदिभ्यः
kākacchadibhyaḥ
|
Genitivo |
काकच्छदेः
kākacchadeḥ
|
काकच्छद्योः
kākacchadyoḥ
|
काकच्छदीनाम्
kākacchadīnām
|
Locativo |
काकच्छदौ
kākacchadau
|
काकच्छद्योः
kākacchadyoḥ
|
काकच्छदिषु
kākacchadiṣu
|