Sanskrit tools

Sanskrit declension


Declension of काकच्छर्दि kākacchardi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकच्छर्दिः kākacchardiḥ
काकच्छर्दी kākacchardī
काकच्छर्दयः kākacchardayaḥ
Vocative काकच्छर्दे kākaccharde
काकच्छर्दी kākacchardī
काकच्छर्दयः kākacchardayaḥ
Accusative काकच्छर्दिम् kākacchardim
काकच्छर्दी kākacchardī
काकच्छर्दीन् kākacchardīn
Instrumental काकच्छर्दिना kākacchardinā
काकच्छर्दिभ्याम् kākacchardibhyām
काकच्छर्दिभिः kākacchardibhiḥ
Dative काकच्छर्दये kākacchardaye
काकच्छर्दिभ्याम् kākacchardibhyām
काकच्छर्दिभ्यः kākacchardibhyaḥ
Ablative काकच्छर्देः kākacchardeḥ
काकच्छर्दिभ्याम् kākacchardibhyām
काकच्छर्दिभ्यः kākacchardibhyaḥ
Genitive काकच्छर्देः kākacchardeḥ
काकच्छर्द्योः kākacchardyoḥ
काकच्छर्दीनाम् kākacchardīnām
Locative काकच्छर्दौ kākacchardau
काकच्छर्द्योः kākacchardyoḥ
काकच्छर्दिषु kākacchardiṣu