| Singular | Dual | Plural |
Nominativo |
काकच्छर्दिः
kākacchardiḥ
|
काकच्छर्दी
kākacchardī
|
काकच्छर्दयः
kākacchardayaḥ
|
Vocativo |
काकच्छर्दे
kākaccharde
|
काकच्छर्दी
kākacchardī
|
काकच्छर्दयः
kākacchardayaḥ
|
Acusativo |
काकच्छर्दिम्
kākacchardim
|
काकच्छर्दी
kākacchardī
|
काकच्छर्दीन्
kākacchardīn
|
Instrumental |
काकच्छर्दिना
kākacchardinā
|
काकच्छर्दिभ्याम्
kākacchardibhyām
|
काकच्छर्दिभिः
kākacchardibhiḥ
|
Dativo |
काकच्छर्दये
kākacchardaye
|
काकच्छर्दिभ्याम्
kākacchardibhyām
|
काकच्छर्दिभ्यः
kākacchardibhyaḥ
|
Ablativo |
काकच्छर्देः
kākacchardeḥ
|
काकच्छर्दिभ्याम्
kākacchardibhyām
|
काकच्छर्दिभ्यः
kākacchardibhyaḥ
|
Genitivo |
काकच्छर्देः
kākacchardeḥ
|
काकच्छर्द्योः
kākacchardyoḥ
|
काकच्छर्दीनाम्
kākacchardīnām
|
Locativo |
काकच्छर्दौ
kākacchardau
|
काकच्छर्द्योः
kākacchardyoḥ
|
काकच्छर्दिषु
kākacchardiṣu
|