Sanskrit tools

Sanskrit declension


Declension of काकता kākatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकता kākatā
काकते kākate
काकताः kākatāḥ
Vocative काकते kākate
काकते kākate
काकताः kākatāḥ
Accusative काकताम् kākatām
काकते kākate
काकताः kākatāḥ
Instrumental काकतया kākatayā
काकताभ्याम् kākatābhyām
काकताभिः kākatābhiḥ
Dative काकतायै kākatāyai
काकताभ्याम् kākatābhyām
काकताभ्यः kākatābhyaḥ
Ablative काकतायाः kākatāyāḥ
काकताभ्याम् kākatābhyām
काकताभ्यः kākatābhyaḥ
Genitive काकतायाः kākatāyāḥ
काकतयोः kākatayoḥ
काकतानाम् kākatānām
Locative काकतायाम् kākatāyām
काकतयोः kākatayoḥ
काकतासु kākatāsu