Singular | Dual | Plural | |
Nominativo |
काकता
kākatā |
काकते
kākate |
काकताः
kākatāḥ |
Vocativo |
काकते
kākate |
काकते
kākate |
काकताः
kākatāḥ |
Acusativo |
काकताम्
kākatām |
काकते
kākate |
काकताः
kākatāḥ |
Instrumental |
काकतया
kākatayā |
काकताभ्याम्
kākatābhyām |
काकताभिः
kākatābhiḥ |
Dativo |
काकतायै
kākatāyai |
काकताभ्याम्
kākatābhyām |
काकताभ्यः
kākatābhyaḥ |
Ablativo |
काकतायाः
kākatāyāḥ |
काकताभ्याम्
kākatābhyām |
काकताभ्यः
kākatābhyaḥ |
Genitivo |
काकतायाः
kākatāyāḥ |
काकतयोः
kākatayoḥ |
काकतानाम्
kākatānām |
Locativo |
काकतायाम्
kākatāyām |
काकतयोः
kākatayoḥ |
काकतासु
kākatāsu |