Sanskrit tools

Sanskrit declension


Declension of काकतुण्डी kākatuṇḍī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative काकतुण्डी kākatuṇḍī
काकतुण्ड्यौ kākatuṇḍyau
काकतुण्ड्यः kākatuṇḍyaḥ
Vocative काकतुण्डि kākatuṇḍi
काकतुण्ड्यौ kākatuṇḍyau
काकतुण्ड्यः kākatuṇḍyaḥ
Accusative काकतुण्डीम् kākatuṇḍīm
काकतुण्ड्यौ kākatuṇḍyau
काकतुण्डीः kākatuṇḍīḥ
Instrumental काकतुण्ड्या kākatuṇḍyā
काकतुण्डीभ्याम् kākatuṇḍībhyām
काकतुण्डीभिः kākatuṇḍībhiḥ
Dative काकतुण्ड्यै kākatuṇḍyai
काकतुण्डीभ्याम् kākatuṇḍībhyām
काकतुण्डीभ्यः kākatuṇḍībhyaḥ
Ablative काकतुण्ड्याः kākatuṇḍyāḥ
काकतुण्डीभ्याम् kākatuṇḍībhyām
काकतुण्डीभ्यः kākatuṇḍībhyaḥ
Genitive काकतुण्ड्याः kākatuṇḍyāḥ
काकतुण्ड्योः kākatuṇḍyoḥ
काकतुण्डीनाम् kākatuṇḍīnām
Locative काकतुण्ड्याम् kākatuṇḍyām
काकतुण्ड्योः kākatuṇḍyoḥ
काकतुण्डीषु kākatuṇḍīṣu