Sanskrit tools

Sanskrit declension


Declension of अक्रन्दिता akranditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्रन्दिता akranditā
अक्रन्दिते akrandite
अक्रन्दिताः akranditāḥ
Vocative अक्रन्दिते akrandite
अक्रन्दिते akrandite
अक्रन्दिताः akranditāḥ
Accusative अक्रन्दिताम् akranditām
अक्रन्दिते akrandite
अक्रन्दिताः akranditāḥ
Instrumental अक्रन्दितया akranditayā
अक्रन्दिताभ्याम् akranditābhyām
अक्रन्दिताभिः akranditābhiḥ
Dative अक्रन्दितायै akranditāyai
अक्रन्दिताभ्याम् akranditābhyām
अक्रन्दिताभ्यः akranditābhyaḥ
Ablative अक्रन्दितायाः akranditāyāḥ
अक्रन्दिताभ्याम् akranditābhyām
अक्रन्दिताभ्यः akranditābhyaḥ
Genitive अक्रन्दितायाः akranditāyāḥ
अक्रन्दितयोः akranditayoḥ
अक्रन्दितानाम् akranditānām
Locative अक्रन्दितायाम् akranditāyām
अक्रन्दितयोः akranditayoḥ
अक्रन्दितासु akranditāsu