| Singular | Dual | Plural |
Nominativo |
अक्रन्दिता
akranditā
|
अक्रन्दिते
akrandite
|
अक्रन्दिताः
akranditāḥ
|
Vocativo |
अक्रन्दिते
akrandite
|
अक्रन्दिते
akrandite
|
अक्रन्दिताः
akranditāḥ
|
Acusativo |
अक्रन्दिताम्
akranditām
|
अक्रन्दिते
akrandite
|
अक्रन्दिताः
akranditāḥ
|
Instrumental |
अक्रन्दितया
akranditayā
|
अक्रन्दिताभ्याम्
akranditābhyām
|
अक्रन्दिताभिः
akranditābhiḥ
|
Dativo |
अक्रन्दितायै
akranditāyai
|
अक्रन्दिताभ्याम्
akranditābhyām
|
अक्रन्दिताभ्यः
akranditābhyaḥ
|
Ablativo |
अक्रन्दितायाः
akranditāyāḥ
|
अक्रन्दिताभ्याम्
akranditābhyām
|
अक्रन्दिताभ्यः
akranditābhyaḥ
|
Genitivo |
अक्रन्दितायाः
akranditāyāḥ
|
अक्रन्दितयोः
akranditayoḥ
|
अक्रन्दितानाम्
akranditānām
|
Locativo |
अक्रन्दितायाम्
akranditāyām
|
अक्रन्दितयोः
akranditayoḥ
|
अक्रन्दितासु
akranditāsu
|