Sanskrit tools

Sanskrit declension


Declension of कालसूर्य kālasūrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालसूर्यः kālasūryaḥ
कालसूर्यौ kālasūryau
कालसूर्याः kālasūryāḥ
Vocative कालसूर्य kālasūrya
कालसूर्यौ kālasūryau
कालसूर्याः kālasūryāḥ
Accusative कालसूर्यम् kālasūryam
कालसूर्यौ kālasūryau
कालसूर्यान् kālasūryān
Instrumental कालसूर्येण kālasūryeṇa
कालसूर्याभ्याम् kālasūryābhyām
कालसूर्यैः kālasūryaiḥ
Dative कालसूर्याय kālasūryāya
कालसूर्याभ्याम् kālasūryābhyām
कालसूर्येभ्यः kālasūryebhyaḥ
Ablative कालसूर्यात् kālasūryāt
कालसूर्याभ्याम् kālasūryābhyām
कालसूर्येभ्यः kālasūryebhyaḥ
Genitive कालसूर्यस्य kālasūryasya
कालसूर्ययोः kālasūryayoḥ
कालसूर्याणाम् kālasūryāṇām
Locative कालसूर्ये kālasūrye
कालसूर्ययोः kālasūryayoḥ
कालसूर्येषु kālasūryeṣu