| Singular | Dual | Plural |
Nominativo |
कालसूर्यः
kālasūryaḥ
|
कालसूर्यौ
kālasūryau
|
कालसूर्याः
kālasūryāḥ
|
Vocativo |
कालसूर्य
kālasūrya
|
कालसूर्यौ
kālasūryau
|
कालसूर्याः
kālasūryāḥ
|
Acusativo |
कालसूर्यम्
kālasūryam
|
कालसूर्यौ
kālasūryau
|
कालसूर्यान्
kālasūryān
|
Instrumental |
कालसूर्येण
kālasūryeṇa
|
कालसूर्याभ्याम्
kālasūryābhyām
|
कालसूर्यैः
kālasūryaiḥ
|
Dativo |
कालसूर्याय
kālasūryāya
|
कालसूर्याभ्याम्
kālasūryābhyām
|
कालसूर्येभ्यः
kālasūryebhyaḥ
|
Ablativo |
कालसूर्यात्
kālasūryāt
|
कालसूर्याभ्याम्
kālasūryābhyām
|
कालसूर्येभ्यः
kālasūryebhyaḥ
|
Genitivo |
कालसूर्यस्य
kālasūryasya
|
कालसूर्ययोः
kālasūryayoḥ
|
कालसूर्याणाम्
kālasūryāṇām
|
Locativo |
कालसूर्ये
kālasūrye
|
कालसूर्ययोः
kālasūryayoḥ
|
कालसूर्येषु
kālasūryeṣu
|