Sanskrit tools

Sanskrit declension


Declension of कालस्वरूपा kālasvarūpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालस्वरूपा kālasvarūpā
कालस्वरूपे kālasvarūpe
कालस्वरूपाः kālasvarūpāḥ
Vocative कालस्वरूपे kālasvarūpe
कालस्वरूपे kālasvarūpe
कालस्वरूपाः kālasvarūpāḥ
Accusative कालस्वरूपाम् kālasvarūpām
कालस्वरूपे kālasvarūpe
कालस्वरूपाः kālasvarūpāḥ
Instrumental कालस्वरूपया kālasvarūpayā
कालस्वरूपाभ्याम् kālasvarūpābhyām
कालस्वरूपाभिः kālasvarūpābhiḥ
Dative कालस्वरूपायै kālasvarūpāyai
कालस्वरूपाभ्याम् kālasvarūpābhyām
कालस्वरूपाभ्यः kālasvarūpābhyaḥ
Ablative कालस्वरूपायाः kālasvarūpāyāḥ
कालस्वरूपाभ्याम् kālasvarūpābhyām
कालस्वरूपाभ्यः kālasvarūpābhyaḥ
Genitive कालस्वरूपायाः kālasvarūpāyāḥ
कालस्वरूपयोः kālasvarūpayoḥ
कालस्वरूपाणाम् kālasvarūpāṇām
Locative कालस्वरूपायाम् kālasvarūpāyām
कालस्वरूपयोः kālasvarūpayoḥ
कालस्वरूपासु kālasvarūpāsu