| Singular | Dual | Plural |
Nominativo |
कालस्वरूपा
kālasvarūpā
|
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपाः
kālasvarūpāḥ
|
Vocativo |
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपाः
kālasvarūpāḥ
|
Acusativo |
कालस्वरूपाम्
kālasvarūpām
|
कालस्वरूपे
kālasvarūpe
|
कालस्वरूपाः
kālasvarūpāḥ
|
Instrumental |
कालस्वरूपया
kālasvarūpayā
|
कालस्वरूपाभ्याम्
kālasvarūpābhyām
|
कालस्वरूपाभिः
kālasvarūpābhiḥ
|
Dativo |
कालस्वरूपायै
kālasvarūpāyai
|
कालस्वरूपाभ्याम्
kālasvarūpābhyām
|
कालस्वरूपाभ्यः
kālasvarūpābhyaḥ
|
Ablativo |
कालस्वरूपायाः
kālasvarūpāyāḥ
|
कालस्वरूपाभ्याम्
kālasvarūpābhyām
|
कालस्वरूपाभ्यः
kālasvarūpābhyaḥ
|
Genitivo |
कालस्वरूपायाः
kālasvarūpāyāḥ
|
कालस्वरूपयोः
kālasvarūpayoḥ
|
कालस्वरूपाणाम्
kālasvarūpāṇām
|
Locativo |
कालस्वरूपायाम्
kālasvarūpāyām
|
कालस्वरूपयोः
kālasvarūpayoḥ
|
कालस्वरूपासु
kālasvarūpāsu
|